google24482cba33272f17.html Pandit Anjani Kumar Dadhich : सूर्य अष्टोत्तर शतनाम स्तोत्र

Sunday, 17 March 2024

सूर्य अष्टोत्तर शतनाम स्तोत्र

 
सूर्य अष्टोत्तर शतनाम स्तोत्र पाठ महाभारत के वनपर्व के तीसरे अध्याय में वर्णित है जो ऋषि धौम्य द्वारा युधिष्ठिर को भगवान सूर्य की महिमा और उपासना के बारे में वर्णित है।
रविवार के दिन भगवान सूर्य की पुजा कर सूर्य अष्टोत्तरशतनाम स्तोत्र का पाठ करने से व्यक्ति को मनोवांछित फल, सुख, संपत्ति, समृद्धि, वैभव आदि की प्राप्ति होती है और भगवान सूर्य नारायण की कृपा प्राप्त होती है।
श्री सूर्य अष्टोत्तर शतनाम स्तोत्र

|| अथ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ||

॥ संकल्प॥

श्रीसूर्यनारायणदेवतामुद्दिश्य प्रीत्यर्थं,

श्रीसूर्याष्टोत्तरशतनामस्तोत्रमहामन्त्रपठनं करिष्ये ॥

अस्य श्रीसूर्याष्टोतरशतनामस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः,

अनुष्टुप्च्छन्दः, श्रीसूर्यनारायणो देवता ।

ह्रां बीजं, ह्रीं शक्तिः ह्रूं कीलकं,

श्रीसूर्यनारायणदेवताप्रसादसिद्ध्यर्थे जपे विनियोगः ।

न्यासौ – करन्यासः हृदयन्यासः

ओं ह्रां अघोर श्रीसूर्यनारायणाय – अङ्गुष्ठाभ्यां नमः – हृदयायनमः

ॐ ह्रीं चतुर्वेदपारायणाय – तर्जनीभ्यां नमः – शिरसेस्वाहा

ॐ ह्रूं उग्रभयङ्कराय – मध्यमाभ्यां नमः – शिखायै वषट्

ॐ हैं श्रीसूर्यनारायणाय – अनामिकाभ्यां नमः – कवचाय हुं

ॐ हौं कौपीनमौञ्जीधराय – कनिष्ठिकाभ्यां नमः – नेत्रत्रयाय वौषट्

ओं ह्रं सहस्रकिरणाय करतलकरपृष्ठाभ्यां नमः – अस्त्राय फट्

भूर्भुवस्स्वरोमिति दिग्बन्धः ॥

ध्यानं

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।

वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् ॥

लमिति पञ्चपूजां कृत्वा गुरुध्यानं कुर्यात् ।

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कस्सविता रविः ।

गभस्तिमानजः कालो मृत्युर्धाता प्रजापतिः ॥

वैशम्पायन उवाच ।

श्रृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः ।

क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ १॥

धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने ।

नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ २॥

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।

गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ ३॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ४॥

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ५॥

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।

धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ६॥

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।

कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥ ७॥

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ८॥

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।

वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ ९॥

भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।

स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ १०॥

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।

जयो विशालो वरदः सर्वधातुनिषेचिता ॥ ११॥

मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ॥

धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ १२॥

द्वादशात्मारविन्दाक्षः पिता माता पितामहः ।

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १३॥

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।

चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ १४॥

एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः ।

नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ १५॥

शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् ।

धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ १६॥

सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।

वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ १७॥

सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् ।

लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥ १८॥

इमं स्तवं देववरस्य यो नरः 
प्रकीर्तयेच्छुचिसुमनाः समाहितः ।

विमुच्यते शोकदवाग्निसागराल्लभेत 
कामान्मनसा यथेप्सितान् ॥ १९॥

श्रीसूर्यनारायणपरब्रह्मार्पणमस्तु ।

॥ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे आरण्यकपर्वणि श्रीसूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment